Anshuman Panda
@ADropInDSky
करचरण कृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधं । विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे श्रीमहादेव शम्भो ॥
View on 𝕏1
Threads
2
views
63
Followers
2.5K
Tweets