प्रतिज्ञ

प्रतिज्ञ

@RamaInExile

सर्वपन्थप्रपञ्चपाखण्डविनिर्मुक्तोऽहम् प्रत्यक्षानुमानात्मानुभवाधारितस्वयंसंवेद्यपथगाम्याहम् योगधर्मानुसरणकर्ताऽहं स्वतन्त्रचिन्तकोऽहञ्च

भारतवर्ष t.co Joined Jul 2020
58
Threads
1,847
views
6.8K
Followers
17.7K
Tweets